Original

अप्रमत्तो यथा धन्वी लक्ष्यं हन्ति समाहितः ।युक्तः सम्यक्तथा योगी मोक्षं प्राप्नोत्यसंशयम् ॥ ३१ ॥

Segmented

अप्रमत्तो यथा धन्वी लक्ष्यम् हन्ति समाहितः युक्तः सम्यक् तथा योगी मोक्षम् प्राप्नोति असंशयम्

Analysis

Word Lemma Parse
अप्रमत्तो अप्रमत्त pos=a,g=m,c=1,n=s
यथा यथा pos=i
धन्वी धन्विन् pos=n,g=m,c=1,n=s
लक्ष्यम् लक्ष्य pos=n,g=n,c=2,n=s
हन्ति हन् pos=v,p=3,n=s,l=lat
समाहितः समाहित pos=a,g=m,c=1,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
सम्यक् सम्यक् pos=i
तथा तथा pos=i
योगी योगिन् pos=n,g=m,c=1,n=s
मोक्षम् मोक्ष pos=n,g=m,c=2,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
असंशयम् असंशयम् pos=i