Original

अनीश्वरः कथं मुच्येदित्येवं शत्रुकर्शन ।वदन्ति कारणैः श्रैष्ठ्यं योगाः सम्यङ्मनीषिणः ॥ ३ ॥

Segmented

अनीश्वरः कथम् मुच्येद् इति एवम् शत्रु-कर्शनैः वदन्ति कारणैः श्रैष्ठ्यम् योगाः सम्यङ् मनीषिणः

Analysis

Word Lemma Parse
अनीश्वरः अनीश्वर pos=a,g=m,c=1,n=s
कथम् कथम् pos=i
मुच्येद् मुच् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
एवम् एवम् pos=i
शत्रु शत्रु pos=n,comp=y
कर्शनैः कर्शन pos=a,g=m,c=8,n=s
वदन्ति वद् pos=v,p=3,n=p,l=lat
कारणैः कारण pos=n,g=n,c=3,n=p
श्रैष्ठ्यम् श्रैष्ठ्य pos=n,g=n,c=2,n=s
योगाः योग pos=n,g=m,c=1,n=p
सम्यङ् सम्यक् pos=i
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p