Original

प्राप्नुयाद्विषयांश्चैव पुनश्चोग्रं तपश्चरेत् ।संक्षिपेच्च पुनः पार्थ सूर्यस्तेजोगुणानिव ॥ २७ ॥

Segmented

प्राप्नुयाद् विषयान् च एव पुनः च उग्रम् तपः चरेत् संक्षिपेत् च पुनः पार्थ सूर्यः तेजः-गुणान् इव

Analysis

Word Lemma Parse
प्राप्नुयाद् प्राप् pos=v,p=3,n=s,l=vidhilin
विषयान् विषय pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
पुनः पुनर् pos=i
pos=i
उग्रम् उग्र pos=a,g=n,c=2,n=s
तपः तपस् pos=n,g=n,c=2,n=s
चरेत् चर् pos=v,p=3,n=s,l=vidhilin
संक्षिपेत् संक्षिप् pos=v,p=3,n=s,l=vidhilin
pos=i
पुनः पुनर् pos=i
पार्थ पार्थ pos=n,g=m,c=8,n=s
सूर्यः सूर्य pos=n,g=m,c=1,n=s
तेजः तेजस् pos=n,comp=y
गुणान् गुण pos=n,g=m,c=2,n=p
इव इव pos=i