Original

आत्मनां च सहस्राणि बहूनि भरतर्षभ ।योगः कुर्याद्बलं प्राप्य तैश्च सर्वैर्महीं चरेत् ॥ २६ ॥

Segmented

आत्मनाम् च सहस्राणि बहूनि भरत-ऋषभ योगः कुर्याद् बलम् प्राप्य तैः च सर्वैः महीम् चरेत्

Analysis

Word Lemma Parse
आत्मनाम् आत्मन् pos=n,g=m,c=6,n=p
pos=i
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
बहूनि बहु pos=a,g=n,c=2,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
योगः योग pos=n,g=m,c=1,n=s
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
बलम् बल pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
तैः तद् pos=n,g=m,c=3,n=p
pos=i
सर्वैः सर्व pos=n,g=m,c=3,n=p
महीम् मही pos=n,g=f,c=2,n=s
चरेत् चर् pos=v,p=3,n=s,l=vidhilin