Original

तदेव च यथा स्रोतो विष्टम्भयति वारणः ।तद्वद्योगबलं लब्ध्वा व्यूहते विषयान्बहून् ॥ २३ ॥

Segmented

तद् एव च यथा स्रोतो विष्टम्भयति वारणः तद्वद् योग-बलम् लब्ध्वा व्यूहते विषयान् बहून्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
एव एव pos=i
pos=i
यथा यथा pos=i
स्रोतो स्रोतस् pos=n,g=n,c=2,n=s
विष्टम्भयति विष्टम्भय् pos=v,p=3,n=s,l=lat
वारणः वारण pos=n,g=m,c=1,n=s
तद्वद् तद्वत् pos=i
योग योग pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
लब्ध्वा लभ् pos=vi
व्यूहते व्यूह् pos=v,p=3,n=s,l=lat
विषयान् विषय pos=n,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p