Original

दुर्बलश्च यथा राजन्स्रोतसा ह्रियते नरः ।बलहीनस्तथा योगो विषयैर्ह्रियतेऽवशः ॥ २२ ॥

Segmented

दुर्बलः च यथा राजन् स्रोतसा ह्रियते नरः बल-हीनः तथा योगो विषयैः ह्रियते ऽवशः

Analysis

Word Lemma Parse
दुर्बलः दुर्बल pos=a,g=m,c=1,n=s
pos=i
यथा यथा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
स्रोतसा स्रोतस् pos=n,g=n,c=3,n=s
ह्रियते हृ pos=v,p=3,n=s,l=lat
नरः नर pos=n,g=m,c=1,n=s
बल बल pos=n,comp=y
हीनः हा pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
योगो योग pos=n,g=m,c=1,n=s
विषयैः विषय pos=n,g=m,c=3,n=p
ह्रियते हृ pos=v,p=3,n=s,l=lat
ऽवशः अवश pos=a,g=m,c=1,n=s