Original

तद्वज्जातबलो योगी दीप्ततेजा महाबलः ।अन्तकाल इवादित्यः कृत्स्नं संशोषयेज्जगत् ॥ २१ ॥

Segmented

तद्वत् जात-बलः योगी दीप्त-तेजाः महा-बलः अन्तकाल इव आदित्यः कृत्स्नम् संशोषयेत् जगत्

Analysis

Word Lemma Parse
तद्वत् तद्वत् pos=i
जात जन् pos=va,comp=y,f=part
बलः बल pos=n,g=m,c=1,n=s
योगी योगिन् pos=n,g=m,c=1,n=s
दीप्त दीप् pos=va,comp=y,f=part
तेजाः तेजस् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
अन्तकाल अन्तकाल pos=n,g=m,c=7,n=s
इव इव pos=i
आदित्यः आदित्य pos=n,g=m,c=1,n=s
कृत्स्नम् कृत्स्न pos=a,g=n,c=2,n=s
संशोषयेत् सम्शोषय् pos=v,p=3,n=s,l=vidhilin
जगत् जगन्त् pos=n,g=n,c=2,n=s