Original

स एव च यदा राजन्वह्निर्जातबलः पुनः ।समीरणयुतः कृत्स्नां दहेत्क्षिप्रं महीमपि ॥ २० ॥

Segmented

स एव च यदा राजन् वह्निः जात-बलः पुनः समीरण-युतः कृत्स्नाम् दहेत् क्षिप्रम् महीम् अपि

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
यदा यदा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
वह्निः वह्नि pos=n,g=m,c=1,n=s
जात जन् pos=va,comp=y,f=part
बलः बल pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
समीरण समीरण pos=n,comp=y
युतः युत pos=a,g=m,c=1,n=s
कृत्स्नाम् कृत्स्न pos=a,g=f,c=2,n=s
दहेत् दह् pos=v,p=3,n=s,l=vidhilin
क्षिप्रम् क्षिप्रम् pos=i
महीम् मही pos=n,g=f,c=2,n=s
अपि अपि pos=i