Original

भीष्म उवाच ।सांख्याः सांख्यं प्रशंसन्ति योगा योगं द्विजातयः ।वदन्ति कारणैः श्रैष्ठ्यं स्वपक्षोद्भावनाय वै ॥ २ ॥

Segmented

भीष्म उवाच सांख्याः सांख्यम् प्रशंसन्ति योगा योगम् द्विजातयः वदन्ति कारणैः श्रैष्ठ्यम् स्व-पक्ष-उद्भावनाय वै

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सांख्याः सांख्य pos=n,g=m,c=1,n=p
सांख्यम् सांख्य pos=n,g=n,c=2,n=s
प्रशंसन्ति प्रशंस् pos=v,p=3,n=p,l=lat
योगा योग pos=n,g=m,c=1,n=p
योगम् योग pos=n,g=m,c=2,n=s
द्विजातयः द्विजाति pos=n,g=m,c=1,n=p
वदन्ति वद् pos=v,p=3,n=p,l=lat
कारणैः कारण pos=n,g=n,c=3,n=p
श्रैष्ठ्यम् श्रैष्ठ्य pos=n,g=n,c=2,n=s
स्व स्व pos=a,comp=y
पक्ष पक्ष pos=n,comp=y
उद्भावनाय उद्भावन pos=n,g=n,c=4,n=s
वै वै pos=i