Original

अल्पकश्च यथा राजन्वह्निः शाम्यति दुर्बलः ।आक्रान्त इन्धनैः स्थूलैस्तद्वद्योगोऽबलः प्रभो ॥ १९ ॥

Segmented

अल्पकः च यथा राजन् वह्निः शाम्यति दुर्बलः आक्रान्त इन्धनैः स्थूलैः तद्वत् योगो ऽबलः प्रभो

Analysis

Word Lemma Parse
अल्पकः अल्पक pos=a,g=m,c=1,n=s
pos=i
यथा यथा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
वह्निः वह्नि pos=n,g=m,c=1,n=s
शाम्यति शम् pos=v,p=3,n=s,l=lat
दुर्बलः दुर्बल pos=a,g=m,c=1,n=s
आक्रान्त आक्रम् pos=va,g=m,c=1,n=s,f=part
इन्धनैः इन्धन pos=n,g=n,c=3,n=p
स्थूलैः स्थूल pos=a,g=n,c=3,n=p
तद्वत् तद्वत् pos=i
योगो योग pos=n,g=m,c=1,n=s
ऽबलः अबल pos=a,g=m,c=1,n=s
प्रभो प्रभु pos=n,g=m,c=8,n=s