Original

कर्मजैर्बन्धनैर्बद्धास्तद्वद्योगाः परंतप ।अबला वै विनश्यन्ति मुच्यन्ते च बलान्विताः ॥ १८ ॥

Segmented

कर्म-जैः बन्धनैः बद्धाः तद्वत् योगाः परंतप अबला वै विनश्यन्ति मुच्यन्ते च बल-अन्विताः

Analysis

Word Lemma Parse
कर्म कर्मन् pos=n,comp=y
जैः pos=a,g=n,c=3,n=p
बन्धनैः बन्धन pos=n,g=n,c=3,n=p
बद्धाः बन्ध् pos=va,g=m,c=1,n=p,f=part
तद्वत् तद्वत् pos=i
योगाः योग pos=n,g=m,c=1,n=p
परंतप परंतप pos=a,g=m,c=8,n=s
अबला अबल pos=a,g=m,c=1,n=p
वै वै pos=i
विनश्यन्ति विनश् pos=v,p=3,n=p,l=lat
मुच्यन्ते मुच् pos=v,p=3,n=p,l=lat
pos=i
बल बल pos=n,comp=y
अन्विताः अन्वित pos=a,g=m,c=1,n=p