Original

यथा च शकुनाः सूक्ष्माः प्राप्य जालमरिंदम ।तत्र सक्ता विपद्यन्ते मुच्यन्ते च बलान्विताः ॥ १७ ॥

Segmented

यथा च शकुनाः सूक्ष्माः प्राप्य जालम् अरिंदम तत्र सक्ता विपद्यन्ते मुच्यन्ते च बल-अन्विताः

Analysis

Word Lemma Parse
यथा यथा pos=i
pos=i
शकुनाः शकुन pos=n,g=m,c=1,n=p
सूक्ष्माः सूक्ष्म pos=a,g=m,c=1,n=p
प्राप्य प्राप् pos=vi
जालम् जाल pos=n,g=n,c=2,n=s
अरिंदम अरिंदम pos=a,g=m,c=8,n=s
तत्र तत्र pos=i
सक्ता सञ्ज् pos=va,g=m,c=1,n=p,f=part
विपद्यन्ते विपद् pos=v,p=3,n=p,l=lat
मुच्यन्ते मुच् pos=v,p=3,n=p,l=lat
pos=i
बल बल pos=n,comp=y
अन्विताः अन्वित pos=a,g=m,c=1,n=p