Original

बलहीनाश्च कौन्तेय यथा जालगता झषाः ।अन्तं गच्छन्ति राजेन्द्र तथा योगाः सुदुर्बलाः ॥ १६ ॥

Segmented

बल-हीनाः च कौन्तेय यथा जाल-गताः झषाः अन्तम् गच्छन्ति राज-इन्द्र तथा योगाः सु दुर्बलाः

Analysis

Word Lemma Parse
बल बल pos=n,comp=y
हीनाः हा pos=va,g=m,c=1,n=p,f=part
pos=i
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
यथा यथा pos=i
जाल जाल pos=n,comp=y
गताः गम् pos=va,g=m,c=1,n=p,f=part
झषाः झष pos=n,g=m,c=1,n=p
अन्तम् अन्त pos=n,g=m,c=2,n=s
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
तथा तथा pos=i
योगाः योग pos=n,g=m,c=1,n=p
सु सु pos=i
दुर्बलाः दुर्बल pos=a,g=m,c=1,n=p