Original

अबलाश्च मृगा राजन्वागुरासु तथापरे ।विनश्यन्ति न संदेहस्तद्वद्योगबलादृते ॥ १५ ॥

Segmented

अबलाः च मृगा राजन् वागुरासु तथा अपरे विनश्यन्ति न संदेहः तद्वत् योग-बलात् ऋते

Analysis

Word Lemma Parse
अबलाः अबल pos=a,g=m,c=1,n=p
pos=i
मृगा मृग pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
वागुरासु वागुरा pos=n,g=f,c=7,n=p
तथा तथा pos=i
अपरे अपर pos=n,g=m,c=1,n=p
विनश्यन्ति विनश् pos=v,p=3,n=p,l=lat
pos=i
संदेहः संदेह pos=n,g=m,c=1,n=s
तद्वत् तद्वत् pos=i
योग योग pos=n,comp=y
बलात् बल pos=n,g=n,c=5,n=s
ऋते ऋते pos=i