Original

लोभजानि तथा राजन्बन्धनानि बलान्विताः ।छित्त्वा योगाः परं मार्गं गच्छन्ति विमलाः शिवम् ॥ १४ ॥

Segmented

लोभ-जानि तथा राजन् बन्धनानि बल-अन्विताः छित्त्वा योगाः परम् मार्गम् गच्छन्ति विमलाः शिवम्

Analysis

Word Lemma Parse
लोभ लोभ pos=n,comp=y
जानि pos=a,g=n,c=2,n=p
तथा तथा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
बन्धनानि बन्धन pos=n,g=n,c=2,n=p
बल बल pos=n,comp=y
अन्विताः अन्वित pos=a,g=m,c=1,n=p
छित्त्वा छिद् pos=vi
योगाः योग pos=n,g=m,c=1,n=p
परम् पर pos=n,g=m,c=2,n=s
मार्गम् मार्ग pos=n,g=m,c=2,n=s
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
विमलाः विमल pos=a,g=m,c=1,n=p
शिवम् शिव pos=a,g=m,c=2,n=s