Original

यथा चानिमिषाः स्थूला जालं छित्त्वा पुनर्जलम् ।प्राप्नुवन्ति तथा योगास्तत्पदं वीतकल्मषाः ॥ १२ ॥

Segmented

यथा च अनिमिषाः स्थूला जालम् छित्त्वा पुनः जलम् प्राप्नुवन्ति तथा योगाः तत् पदम् वीत-कल्मषाः

Analysis

Word Lemma Parse
यथा यथा pos=i
pos=i
अनिमिषाः अनिमिष pos=n,g=m,c=1,n=p
स्थूला स्थूल pos=a,g=m,c=1,n=p
जालम् जाल pos=n,g=n,c=2,n=s
छित्त्वा छिद् pos=vi
पुनः पुनर् pos=i
जलम् जल pos=n,g=n,c=2,n=s
प्राप्नुवन्ति प्राप् pos=v,p=3,n=p,l=lat
तथा तथा pos=i
योगाः योग pos=n,g=m,c=1,n=p
तत् तद् pos=n,g=n,c=2,n=s
पदम् पद pos=n,g=n,c=2,n=s
वीत वी pos=va,comp=y,f=part
कल्मषाः कल्मष pos=n,g=m,c=1,n=p