Original

भीष्म उवाच ।रागं मोहं तथा स्नेहं कामं क्रोधं च केवलम् ।योगाच्छित्त्वादितो दोषान्पञ्चैतान्प्राप्नुवन्ति तत् ॥ ११ ॥

Segmented

भीष्म उवाच रागम् मोहम् तथा स्नेहम् कामम् क्रोधम् च केवलम् योगात् छित्त्वा आदितस् दोषान् पञ्च एतान् प्राप्नुवन्ति तत्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
रागम् राग pos=n,g=m,c=2,n=s
मोहम् मोह pos=n,g=m,c=2,n=s
तथा तथा pos=i
स्नेहम् स्नेह pos=n,g=m,c=2,n=s
कामम् काम pos=n,g=m,c=2,n=s
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
pos=i
केवलम् केवलम् pos=i
योगात् योग pos=n,g=m,c=5,n=s
छित्त्वा छिद् pos=vi
आदितस् आदितस् pos=i
दोषान् दोष pos=n,g=m,c=2,n=p
पञ्च पञ्चन् pos=n,g=m,c=2,n=p
एतान् एतद् pos=n,g=m,c=2,n=p
प्राप्नुवन्ति प्राप् pos=v,p=3,n=p,l=lat
तत् तद् pos=n,g=n,c=2,n=s