Original

भीष्म उवाच ।संवाद इत्ययं श्रेष्ठः साध्यानां परिकीर्तितः ।क्षेत्रं वै कर्मणां योनिः सद्भावः सत्यमुच्यते ॥ ४५ ॥

Segmented

भीष्म उवाच संवाद इति अयम् श्रेष्ठः साध्यानाम् परिकीर्तितः क्षेत्रम् वै कर्मणाम् योनिः सद्भावः सत्यम् उच्यते

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
संवाद संवाद pos=n,g=m,c=1,n=s
इति इति pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
साध्यानाम् साध्य pos=n,g=m,c=6,n=p
परिकीर्तितः परिकीर्तय् pos=va,g=m,c=1,n=s,f=part
क्षेत्रम् क्षेत्र pos=n,g=n,c=1,n=s
वै वै pos=i
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p
योनिः योनि pos=n,g=f,c=1,n=s
सद्भावः सद्भाव pos=n,g=m,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat