Original

तुल्यादिह वधः श्रेयान्विशिष्टाच्चेति निश्चयः ।निहीनात्कातराच्चैव नृपाणां गर्हितो वधः ॥ ६ ॥

Segmented

तुल्याद् इह वधः श्रेयान् विशिष्टात् च इति निश्चयः निहीनात् कातरात् च एव नृपाणाम् गर्हितो वधः

Analysis

Word Lemma Parse
तुल्याद् तुल्य pos=a,g=m,c=5,n=s
इह इह pos=i
वधः वध pos=n,g=m,c=1,n=s
श्रेयान् श्रेयस् pos=a,g=m,c=1,n=s
विशिष्टात् विशिष् pos=va,g=m,c=5,n=s,f=part
pos=i
इति इति pos=i
निश्चयः निश्चय pos=n,g=m,c=1,n=s
निहीनात् निहीन pos=a,g=m,c=5,n=s
कातरात् कातर pos=a,g=m,c=5,n=s
pos=i
एव एव pos=i
नृपाणाम् नृप pos=n,g=m,c=6,n=p
गर्हितो गर्ह् pos=va,g=m,c=1,n=s,f=part
वधः वध pos=n,g=m,c=1,n=s