Original

परिबर्हैः सुसंपन्नमुद्यतं तुल्यतां गतम् ।अतिक्रमेत नृपतिः संग्रामे क्षत्रियात्मजम् ॥ ५ ॥

Segmented

परिबर्हैः सु सम्पन्नम् उद्यतम् तुल्य-ताम् गतम् अतिक्रमेत नृपतिः संग्रामे क्षत्रिय-आत्मजम्

Analysis

Word Lemma Parse
परिबर्हैः परिबर्ह pos=n,g=m,c=3,n=p
सु सु pos=i
सम्पन्नम् सम्पद् pos=va,g=m,c=2,n=s,f=part
उद्यतम् उद्यम् pos=va,g=m,c=2,n=s,f=part
तुल्य तुल्य pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
गतम् गम् pos=va,g=m,c=2,n=s,f=part
अतिक्रमेत अतिक्रम् pos=v,p=3,n=s,l=vidhilin
नृपतिः नृपति pos=n,g=m,c=1,n=s
संग्रामे संग्राम pos=n,g=m,c=7,n=s
क्षत्रिय क्षत्रिय pos=n,comp=y
आत्मजम् आत्मज pos=n,g=m,c=2,n=s