Original

धर्मशास्त्राणि वेदाश्च षडङ्गानि नराधिप ।श्रेयसोऽर्थे विधीयन्ते नरस्याक्लिष्टकर्मणः ॥ ४० ॥

Segmented

धर्म-शास्त्राणि वेदाः च षः-अङ्गानि नराधिप श्रेयसो ऽर्थे विधीयन्ते नरस्य अक्लिष्ट-कर्मणः

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
शास्त्राणि शास्त्र pos=n,g=n,c=1,n=p
वेदाः वेद pos=n,g=m,c=1,n=p
pos=i
षः षष् pos=n,comp=y
अङ्गानि अङ्ग pos=n,g=n,c=1,n=p
नराधिप नराधिप pos=n,g=m,c=8,n=s
श्रेयसो श्रेयस् pos=n,g=n,c=6,n=s
ऽर्थे अर्थ pos=n,g=m,c=7,n=s
विधीयन्ते विधा pos=v,p=3,n=p,l=lat
नरस्य नर pos=n,g=m,c=6,n=s
अक्लिष्ट अक्लिष्ट pos=a,comp=y
कर्मणः कर्मन् pos=n,g=m,c=6,n=s