Original

श्रान्तं भीतं भ्रष्टशस्त्रं रुदन्तं पराङ्मुखं परिबर्हैश्च हीनम् ।अनुद्यतं रोगिणं याचमानं न वै हिंस्याद्बालवृद्धौ च राजन् ॥ ४ ॥

Segmented

श्रान्तम् भीतम् भ्रष्ट-शस्त्रम् रुदन्तम् पराङ्मुखम् परिबर्हैः च हीनम् अनुद्यतम् रोगिणम् याचमानम् न वै हिंस्याद् बाल-वृद्धौ च राजन्

Analysis

Word Lemma Parse
श्रान्तम् श्रम् pos=va,g=m,c=2,n=s,f=part
भीतम् भी pos=va,g=m,c=2,n=s,f=part
भ्रष्ट भ्रंश् pos=va,comp=y,f=part
शस्त्रम् शस्त्र pos=n,g=m,c=2,n=s
रुदन्तम् रुद् pos=va,g=m,c=2,n=s,f=part
पराङ्मुखम् पराङ्मुख pos=a,g=m,c=2,n=s
परिबर्हैः परिबर्ह pos=n,g=m,c=3,n=p
pos=i
हीनम् हा pos=va,g=m,c=2,n=s,f=part
अनुद्यतम् अनुद्यत pos=a,g=m,c=2,n=s
रोगिणम् रोगिन् pos=a,g=m,c=2,n=s
याचमानम् याच् pos=va,g=m,c=2,n=s,f=part
pos=i
वै वै pos=i
हिंस्याद् हिंस् pos=v,p=3,n=s,l=vidhilin
बाल बाल pos=a,comp=y
वृद्धौ वृद्ध pos=a,g=m,c=2,n=d
pos=i
राजन् राजन् pos=n,g=m,c=8,n=s