Original

इष्टिः पुष्टिर्यजनं याजनं च दानं पुण्यानां कर्मणां च प्रयोगः ।शक्त्या पित्र्यं यच्च किंचित्प्रशस्तं सर्वाण्यात्मार्थे मानवो यः करोति ॥ ३९ ॥

Segmented

इष्टिः पुष्टिः यजनम् याजनम् च दानम् पुण्यानाम् कर्मणाम् च प्रयोगः शक्त्या पित्र्यम् यत् च किंचित् प्रशस्तम् सर्वाणि आत्म-अर्थे मानवो यः करोति

Analysis

Word Lemma Parse
इष्टिः इष्टि pos=n,g=f,c=1,n=s
पुष्टिः पुष्टि pos=n,g=f,c=1,n=s
यजनम् यजन pos=n,g=n,c=1,n=s
याजनम् याजन pos=n,g=n,c=1,n=s
pos=i
दानम् दान pos=n,g=n,c=1,n=s
पुण्यानाम् पुण्य pos=a,g=n,c=6,n=p
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p
pos=i
प्रयोगः प्रयोग pos=n,g=m,c=1,n=s
शक्त्या शक्ति pos=n,g=f,c=3,n=s
पित्र्यम् पित्र्य pos=a,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
किंचित् कश्चित् pos=n,g=n,c=1,n=s
प्रशस्तम् प्रशंस् pos=va,g=n,c=1,n=s,f=part
सर्वाणि सर्व pos=n,g=n,c=2,n=p
आत्म आत्मन् pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
मानवो मानव pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
करोति कृ pos=v,p=3,n=s,l=lat