Original

गृहेषु येषामसवः पतन्ति तेषामथो निर्हरणं प्रशस्तम् ।यानेन वै प्रापणं च श्मशाने शौचेन नूनं विधिना चैव दाहः ॥ ३८ ॥

Segmented

गृहेषु येषाम् असवः पतन्ति तेषाम् अथो निर्हरणम् प्रशस्तम् यानेन वै प्रापणम् च श्मशाने शौचेन नूनम् विधिना च एव दाहः

Analysis

Word Lemma Parse
गृहेषु गृह pos=n,g=m,c=7,n=p
येषाम् यद् pos=n,g=m,c=6,n=p
असवः असु pos=n,g=m,c=1,n=p
पतन्ति पत् pos=v,p=3,n=p,l=lat
तेषाम् तद् pos=n,g=m,c=6,n=p
अथो अथो pos=i
निर्हरणम् निर्हरण pos=n,g=n,c=1,n=s
प्रशस्तम् प्रशंस् pos=va,g=n,c=1,n=s,f=part
यानेन यान pos=n,g=n,c=3,n=s
वै वै pos=i
प्रापणम् प्रापण pos=n,g=n,c=1,n=s
pos=i
श्मशाने श्मशान pos=n,g=n,c=7,n=s
शौचेन शौच pos=n,g=n,c=3,n=s
नूनम् नूनम् pos=i
विधिना विधि pos=n,g=m,c=3,n=s
pos=i
एव एव pos=i
दाहः दाह pos=n,g=m,c=1,n=s