Original

दानं त्यागः शोभना मूर्तिरद्भ्यो भूयः प्लाव्यं तपसा वै शरीरम् ।सरस्वतीनैमिषपुष्करेषु ये चाप्यन्ये पुण्यदेशाः पृथिव्याम् ॥ ३७ ॥

Segmented

दानम् त्यागः शोभना मूर्तिः अद्भ्यो भूयः प्लाव्यम् तपसा वै शरीरम् सरस्वती-नैमिष-पुष्करेषु ये च अपि अन्ये पुण्य-देशाः पृथिव्याम्

Analysis

Word Lemma Parse
दानम् दान pos=n,g=n,c=1,n=s
त्यागः त्याग pos=n,g=m,c=1,n=s
शोभना शोभन pos=a,g=f,c=1,n=s
मूर्तिः मूर्ति pos=n,g=f,c=1,n=s
अद्भ्यो अप् pos=n,g=n,c=5,n=p
भूयः भूयस् pos=i
प्लाव्यम् प्लावय् pos=va,g=n,c=1,n=s,f=krtya
तपसा तपस् pos=n,g=n,c=3,n=s
वै वै pos=i
शरीरम् शरीर pos=n,g=n,c=1,n=s
सरस्वती सरस्वती pos=n,comp=y
नैमिष नैमिष pos=n,comp=y
पुष्करेषु पुष्कर pos=n,g=n,c=7,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
पुण्य पुण्य pos=a,comp=y
देशाः देश pos=n,g=m,c=1,n=p
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s