Original

यो दुर्लभतरं प्राप्य मानुष्यमिह वै नरः ।धर्मावमन्ता कामात्मा भवेत्स खलु वञ्च्यते ॥ ३४ ॥

Segmented

यो दुर्लभतरम् प्राप्य मानुष्यम् इह वै नरः धर्म-अवमन्ता काम-आत्मा भवेत् स खलु वञ्च्यते

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
दुर्लभतरम् दुर्लभतर pos=a,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
मानुष्यम् मानुष्य pos=n,g=n,c=2,n=s
इह इह pos=i
वै वै pos=i
नरः नर pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
अवमन्ता अवमन्तृ pos=a,g=m,c=1,n=s
काम काम pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
खलु खलु pos=i
वञ्च्यते वञ्च् pos=v,p=3,n=s,l=lat