Original

कथं न विप्रणश्येम योनितोऽस्या इति प्रभो ।कुर्वन्ति धर्मं मनुजाः श्रुतिप्रामाण्यदर्शनात् ॥ ३३ ॥

Segmented

कथम् न विप्रणश्येम योनितो ऽस्या इति प्रभो कुर्वन्ति धर्मम् मनुजाः श्रुति-प्रामाण्य-दर्शनात्

Analysis

Word Lemma Parse
कथम् कथम् pos=i
pos=i
विप्रणश्येम विप्रणश् pos=v,p=1,n=p,l=vidhilin
योनितो योनि pos=n,g=f,c=5,n=s
ऽस्या इदम् pos=n,g=f,c=5,n=s
इति इति pos=i
प्रभो प्रभु pos=n,g=m,c=8,n=s
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
धर्मम् धर्म pos=n,g=m,c=2,n=s
मनुजाः मनुज pos=n,g=m,c=1,n=p
श्रुति श्रुति pos=n,comp=y
प्रामाण्य प्रामाण्य pos=n,comp=y
दर्शनात् दर्शन pos=n,g=n,c=5,n=s