Original

इयं हि योनिः प्रथमा यां प्राप्य जगतीपते ।आत्मा वै शक्यते त्रातुं कर्मभिः शुभलक्षणैः ॥ ३२ ॥

Segmented

इयम् हि योनिः प्रथमा याम् प्राप्य जगतीपते आत्मा वै शक्यते त्रातुम् कर्मभिः शुभ-लक्षणैः

Analysis

Word Lemma Parse
इयम् इदम् pos=n,g=f,c=1,n=s
हि हि pos=i
योनिः योनि pos=n,g=f,c=1,n=s
प्रथमा प्रथम pos=a,g=f,c=1,n=s
याम् यद् pos=n,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
जगतीपते जगतीपति pos=n,g=m,c=8,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
वै वै pos=i
शक्यते शक् pos=v,p=3,n=s,l=lat
त्रातुम् त्रा pos=vi
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
शुभ शुभ pos=a,comp=y
लक्षणैः लक्षण pos=n,g=n,c=3,n=p