Original

उपभोगैरपि त्यक्तं नात्मानमवसादयेत् ।चण्डालत्वेऽपि मानुष्यं सर्वथा तात दुर्लभम् ॥ ३१ ॥

Segmented

उपभोगैः अपि त्यक्तम् न आत्मानम् अवसादयेत् चण्डाल-त्वे ऽपि मानुष्यम् सर्वथा तात दुर्लभम्

Analysis

Word Lemma Parse
उपभोगैः उपभोग pos=n,g=m,c=3,n=p
अपि अपि pos=i
त्यक्तम् त्यज् pos=va,g=m,c=2,n=s,f=part
pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अवसादयेत् अवसादय् pos=v,p=3,n=s,l=vidhilin
चण्डाल चण्डाल pos=n,comp=y
त्वे त्व pos=n,g=n,c=7,n=s
ऽपि अपि pos=i
मानुष्यम् मानुष्य pos=n,g=n,c=1,n=s
सर्वथा सर्वथा pos=i
तात तात pos=n,g=m,c=8,n=s
दुर्लभम् दुर्लभ pos=a,g=n,c=1,n=s