Original

अधीत्य वेदांस्तपसा ब्रह्मचारी यज्ञाञ्शक्त्या संनिसृज्येह पञ्च ।वनं गच्छेत्पुरुषो धर्मकामः श्रेयश्चित्वा स्थापयित्वा स्ववंशम् ॥ ३० ॥

Segmented

अधीत्य वेदान् तपसा ब्रह्मचारी यज्ञाञ् शक्त्या संनिसृज्य इह पञ्च वनम् गच्छेत् पुरुषो धर्म-कामः श्रेयः चित्वा स्थापयित्वा स्व-वंशम्

Analysis

Word Lemma Parse
अधीत्य अधी pos=vi
वेदान् वेद pos=n,g=m,c=2,n=p
तपसा तपस् pos=n,g=n,c=3,n=s
ब्रह्मचारी ब्रह्मचारिन् pos=n,g=m,c=1,n=s
यज्ञाञ् यज्ञ pos=n,g=m,c=2,n=p
शक्त्या शक्ति pos=n,g=f,c=3,n=s
संनिसृज्य संनिसृज् pos=vi
इह इह pos=i
पञ्च पञ्चन् pos=n,g=m,c=2,n=p
वनम् वन pos=n,g=n,c=2,n=s
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
पुरुषो पुरुष pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
श्रेयः श्रेयस् pos=n,g=n,c=2,n=s
चित्वा चि pos=vi
स्थापयित्वा स्थापय् pos=vi
स्व स्व pos=a,comp=y
वंशम् वंश pos=n,g=m,c=2,n=s