Original

रणाजिरे यत्र शराग्निसंस्तरे नृपात्मजो घातमवाप्य दह्यते ।प्रयाति लोकानमरैः सुदुर्लभान्निषेवते स्वर्गफलं यथासुखम् ॥ ३ ॥

Segmented

रण-अजिरे यत्र शर-अग्नि-संस्तरे नृप-आत्मजः घातम् अवाप्य दह्यते प्रयाति लोकान् अमरैः सु दुर्लभान् निषेवते स्वर्ग-फलम् यथासुखम्

Analysis

Word Lemma Parse
रण रण pos=n,comp=y
अजिरे अजिर pos=n,g=n,c=7,n=s
यत्र यत्र pos=i
शर शर pos=n,comp=y
अग्नि अग्नि pos=n,comp=y
संस्तरे संस्तर pos=n,g=m,c=7,n=s
नृप नृप pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
घातम् घात pos=n,g=m,c=2,n=s
अवाप्य अवाप् pos=vi
दह्यते दह् pos=v,p=3,n=s,l=lat
प्रयाति प्रया pos=v,p=3,n=s,l=lat
लोकान् लोक pos=n,g=m,c=2,n=p
अमरैः अमर pos=n,g=m,c=3,n=p
सु सु pos=i
दुर्लभान् दुर्लभ pos=a,g=m,c=2,n=p
निषेवते निषेव् pos=v,p=3,n=s,l=lat
स्वर्ग स्वर्ग pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
यथासुखम् यथासुखम् pos=i