Original

प्रबोधनार्थं श्रुतिधर्मयुक्तं वृद्धानुपास्यं च भवेत यस्य ।प्रयत्नसाध्यो हि स राजपुत्र प्रज्ञाशरेणोन्मथितः परैति ॥ २९ ॥

Segmented

प्रबोधन-अर्थम् श्रुति-धर्म-युक्तम् वृद्धान् उपास्यम् च भवेत यस्य प्रयत्न-साध्यः हि स राज-पुत्र प्रज्ञा-शरेण उन्मथितः परैति

Analysis

Word Lemma Parse
प्रबोधन प्रबोधन pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
श्रुति श्रुति pos=n,comp=y
धर्म धर्म pos=n,comp=y
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
वृद्धान् वृद्ध pos=a,g=m,c=2,n=p
उपास्यम् उपास् pos=va,g=n,c=1,n=s,f=krtya
pos=i
भवेत भू pos=v,p=3,n=s,l=vidhilin
यस्य यद् pos=n,g=m,c=6,n=s
प्रयत्न प्रयत्न pos=n,comp=y
साध्यः साधय् pos=va,g=m,c=1,n=s,f=krtya
हि हि pos=i
तद् pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
पुत्र पुत्र pos=n,g=m,c=8,n=s
प्रज्ञा प्रज्ञा pos=n,comp=y
शरेण शर pos=n,g=m,c=3,n=s
उन्मथितः उन्मथ् pos=va,g=m,c=1,n=s,f=part
परैति परे pos=v,p=3,n=s,l=lat