Original

एकः शत्रुर्न द्वितीयोऽस्ति शत्रुरज्ञानतुल्यः पुरुषस्य राजन् ।येनावृतः कुरुते संप्रयुक्तो घोराणि कर्माणि सुदारुणानि ॥ २८ ॥

Segmented

एकः शत्रुः न द्वितीयो ऽस्ति शत्रुः अज्ञान-तुल्यः पुरुषस्य राजन् येन आवृतः कुरुते सम्प्रयुक्तो घोराणि कर्माणि सु दारुणानि

Analysis

Word Lemma Parse
एकः एक pos=n,g=m,c=1,n=s
शत्रुः शत्रु pos=n,g=m,c=1,n=s
pos=i
द्वितीयो द्वितीय pos=a,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
शत्रुः शत्रु pos=n,g=m,c=1,n=s
अज्ञान अज्ञान pos=n,comp=y
तुल्यः तुल्य pos=a,g=m,c=1,n=s
पुरुषस्य पुरुष pos=n,g=m,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
येन यद् pos=n,g=m,c=3,n=s
आवृतः आवृ pos=va,g=m,c=1,n=s,f=part
कुरुते कृ pos=v,p=3,n=s,l=lat
सम्प्रयुक्तो सम्प्रयुज् pos=va,g=m,c=1,n=s,f=part
घोराणि घोर pos=a,g=n,c=2,n=p
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
सु सु pos=i
दारुणानि दारुण pos=a,g=n,c=2,n=p