Original

ऊर्ध्वं हित्वा प्रतिष्ठन्ते प्राणाः पुण्यकृतां नृप ।मध्यतो मध्यपुण्यानामधो दुष्कृतकर्मणाम् ॥ २७ ॥

Segmented

ऊर्ध्वम् हित्वा प्रतिष्ठन्ते प्राणाः पुण्य-कृताम् नृप मध्यतो मध्य-पुण्यानाम् अधो दुष्कृत-कर्मणाम्

Analysis

Word Lemma Parse
ऊर्ध्वम् ऊर्ध्वम् pos=i
हित्वा हा pos=vi
प्रतिष्ठन्ते प्रस्था pos=v,p=3,n=p,l=lat
प्राणाः प्राण pos=n,g=m,c=1,n=p
पुण्य पुण्य pos=a,comp=y
कृताम् कृत् pos=a,g=m,c=6,n=p
नृप नृप pos=n,g=m,c=8,n=s
मध्यतो मध्यतस् pos=i
मध्य मध्य pos=a,comp=y
पुण्यानाम् पुण्य pos=n,g=m,c=6,n=p
अधो अधस् pos=i
दुष्कृत दुष्कृत pos=a,comp=y
कर्मणाम् कर्मन् pos=n,g=m,c=6,n=p