Original

विषमुद्बन्धनं दाहो दस्युहस्तात्तथा वधः ।दंष्ट्रिभ्यश्च पशुभ्यश्च प्राकृतो वध उच्यते ॥ २५ ॥

Segmented

विषम् उद्बन्धनम् दाहो दस्यु-हस्तात् तथा वधः दंष्ट्रिन् च पशुभ्यः च प्राकृतो वध उच्यते

Analysis

Word Lemma Parse
विषम् विष pos=n,g=n,c=1,n=s
उद्बन्धनम् उद्बन्धन pos=n,g=n,c=1,n=s
दाहो दाह pos=n,g=m,c=1,n=s
दस्यु दस्यु pos=n,comp=y
हस्तात् हस्त pos=n,g=m,c=5,n=s
तथा तथा pos=i
वधः वध pos=n,g=m,c=1,n=s
दंष्ट्रिन् दंष्ट्रिन् pos=a,g=m,c=5,n=p
pos=i
पशुभ्यः पशु pos=n,g=m,c=5,n=p
pos=i
प्राकृतो प्राकृत pos=a,g=m,c=1,n=s
वध वध pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat