Original

अयोजयित्वा क्लेशेन जनं प्लाव्य च दुष्कृतम् ।मृत्युनाप्राकृतेनेह कर्म कृत्वात्मशक्तितः ॥ २४ ॥

Segmented

अयोजयित्वा क्लेशेन जनम् प्लाव्य च दुष्कृतम् मृत्युना अप्राकृतेन इह कर्म कृत्वा आत्म-शक्तितः

Analysis

Word Lemma Parse
अयोजयित्वा अयोजयित्वा pos=i
क्लेशेन क्लेश pos=n,g=m,c=3,n=s
जनम् जन pos=n,g=m,c=2,n=s
प्लाव्य प्लावय् pos=vi
pos=i
दुष्कृतम् दुष्कृत् pos=a,g=m,c=2,n=s
मृत्युना मृत्यु pos=n,g=m,c=3,n=s
अप्राकृतेन अप्राकृत pos=a,g=m,c=3,n=s
इह इह pos=i
कर्म कर्मन् pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
आत्म आत्मन् pos=n,comp=y
शक्तितः शक्ति pos=n,g=f,c=5,n=s