Original

आपन्ने तूत्तरां काष्ठां सूर्ये यो निधनं व्रजेत् ।नक्षत्रे च मुहूर्ते च पुण्ये राजन्स पुण्यकृत् ॥ २३ ॥

Segmented

आपन्ने तु उत्तराम् काष्ठाम् सूर्ये यो निधनम् व्रजेत् नक्षत्रे च मुहूर्ते च पुण्ये राजन् स पुण्य-कृत्

Analysis

Word Lemma Parse
आपन्ने आपद् pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
उत्तराम् उत्तर pos=a,g=f,c=2,n=s
काष्ठाम् काष्ठा pos=n,g=f,c=2,n=s
सूर्ये सूर्य pos=n,g=m,c=7,n=s
यो यद् pos=n,g=m,c=1,n=s
निधनम् निधन pos=n,g=n,c=2,n=s
व्रजेत् व्रज् pos=v,p=3,n=s,l=vidhilin
नक्षत्रे नक्षत्र pos=n,g=n,c=7,n=s
pos=i
मुहूर्ते मुहूर्त pos=n,g=n,c=7,n=s
pos=i
पुण्ये पुण्य pos=a,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
पुण्य पुण्य pos=a,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s