Original

जातमन्वेति मरणं नृणामिति विनिश्चयः ।अन्तवन्ति हि कर्माणि सेवन्ते गुणतः प्रजाः ॥ २२ ॥

Segmented

जातम् अन्वेति मरणम् नृणाम् इति विनिश्चयः अन्तवन्ति हि कर्माणि सेवन्ते गुणतः प्रजाः

Analysis

Word Lemma Parse
जातम् जन् pos=va,g=m,c=2,n=s,f=part
अन्वेति अन्वि pos=v,p=3,n=s,l=lat
मरणम् मरण pos=n,g=n,c=1,n=s
नृणाम् नृ pos=n,g=,c=6,n=p
इति इति pos=i
विनिश्चयः विनिश्चय pos=n,g=m,c=1,n=s
अन्तवन्ति अन्तवत् pos=a,g=n,c=2,n=p
हि हि pos=i
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
सेवन्ते सेव् pos=v,p=3,n=p,l=lat
गुणतः गुण pos=n,g=m,c=5,n=s
प्रजाः प्रजा pos=n,g=f,c=1,n=p