Original

द्विजानामपि राजेन्द्र प्रज्ञावन्तः परा मताः ।प्राज्ञानामात्मसंबुद्धाः संबुद्धानाममानिनः ॥ २१ ॥

Segmented

द्विजानाम् अपि राज-इन्द्र प्रज्ञावन्तः परा मताः प्राज्ञानाम् आत्म-संबुद्धाः संबुद्धानाम् अमानिनः

Analysis

Word Lemma Parse
द्विजानाम् द्विज pos=n,g=m,c=6,n=p
अपि अपि pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
प्रज्ञावन्तः प्रज्ञावत् pos=a,g=m,c=1,n=p
परा पर pos=n,g=m,c=1,n=p
मताः मन् pos=va,g=m,c=1,n=p,f=part
प्राज्ञानाम् प्राज्ञ pos=a,g=m,c=6,n=p
आत्म आत्मन् pos=n,comp=y
संबुद्धाः सम्बुध् pos=va,g=m,c=1,n=p,f=part
संबुद्धानाम् सम्बुध् pos=va,g=m,c=6,n=p,f=part
अमानिनः अमानिन् pos=a,g=m,c=1,n=p