Original

द्विविधानां च भूतानां जङ्गमाः परमा नृप ।जङ्गमानामपि तथा द्विपदाः परमा मताः ।द्विपदानामपि तथा द्विजा वै परमाः स्मृताः ॥ २० ॥

Segmented

द्विविधानाम् च भूतानाम् जङ्गमाः परमा नृप जङ्गमानाम् अपि तथा द्विपदाः परमा मताः द्विपदानाम् अपि तथा द्विजा वै परमाः स्मृताः

Analysis

Word Lemma Parse
द्विविधानाम् द्विविध pos=a,g=m,c=6,n=p
pos=i
भूतानाम् भूत pos=n,g=m,c=6,n=p
जङ्गमाः जङ्गम pos=a,g=m,c=1,n=p
परमा परम pos=a,g=m,c=1,n=p
नृप नृप pos=n,g=m,c=8,n=s
जङ्गमानाम् जङ्गम pos=a,g=m,c=6,n=p
अपि अपि pos=i
तथा तथा pos=i
द्विपदाः द्विपद pos=n,g=m,c=1,n=p
परमा परम pos=a,g=m,c=1,n=p
मताः मन् pos=va,g=m,c=1,n=p,f=part
द्विपदानाम् द्विपद pos=n,g=m,c=6,n=p
अपि अपि pos=i
तथा तथा pos=i
द्विजा द्विज pos=n,g=m,c=1,n=p
वै वै pos=i
परमाः परम pos=a,g=m,c=1,n=p
स्मृताः स्मृ pos=va,g=m,c=1,n=p,f=part