Original

पिता परं दैवतं मानवानां मातुर्विशिष्टं पितरं वदन्ति ।ज्ञानस्य लाभं परमं वदन्ति जितेन्द्रियार्थाः परमाप्नुवन्ति ॥ २ ॥

Segmented

पिता परम् दैवतम् मानवानाम् मातुः विशिष्टम् पितरम् वदन्ति ज्ञानस्य लाभम् परमम् वदन्ति जित-इन्द्रिय-अर्थाः परम् आप्नुवन्ति

Analysis

Word Lemma Parse
पिता पितृ pos=n,g=m,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
दैवतम् दैवत pos=n,g=n,c=1,n=s
मानवानाम् मानव pos=n,g=m,c=6,n=p
मातुः मातृ pos=n,g=f,c=6,n=s
विशिष्टम् विशिष् pos=va,g=m,c=2,n=s,f=part
पितरम् पितृ pos=n,g=m,c=2,n=s
वदन्ति वद् pos=v,p=3,n=p,l=lat
ज्ञानस्य ज्ञान pos=n,g=n,c=6,n=s
लाभम् लाभ pos=n,g=m,c=2,n=s
परमम् परम pos=a,g=m,c=2,n=s
वदन्ति वद् pos=v,p=3,n=p,l=lat
जित जि pos=va,comp=y,f=part
इन्द्रिय इन्द्रिय pos=n,comp=y
अर्थाः अर्थ pos=n,g=m,c=1,n=p
परम् पर pos=n,g=m,c=2,n=s
आप्नुवन्ति आप् pos=v,p=3,n=p,l=lat