Original

स पुनर्जायते राजन्प्राप्येहायतनं नृप ।मनसः परमो ह्यात्मा इन्द्रियेभ्यः परं मनः ॥ १९ ॥

Segmented

स पुनः जायते राजन् प्राप्य इह आयतनम् नृप मनसः परमो हि आत्मा इन्द्रियेभ्यः परम् मनः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
जायते जन् pos=v,p=3,n=s,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
प्राप्य प्राप् pos=vi
इह इह pos=i
आयतनम् आयतन pos=n,g=n,c=2,n=s
नृप नृप pos=n,g=m,c=8,n=s
मनसः मनस् pos=n,g=n,c=5,n=s
परमो परम pos=a,g=m,c=1,n=s
हि हि pos=i
आत्मा आत्मन् pos=n,g=m,c=1,n=s
इन्द्रियेभ्यः इन्द्रिय pos=n,g=n,c=5,n=p
परम् पर pos=n,g=n,c=1,n=s
मनः मनस् pos=n,g=n,c=1,n=s