Original

न जायते तु नृपते कंचित्कालमयं पुनः ।परिभ्रमति भूतात्मा द्यामिवाम्बुधरो महान् ॥ १८ ॥

Segmented

न जायते तु नृपते कंचित् कालम् अयम् पुनः परिभ्रमति भूतात्मा द्याम् इव अम्बुधरः महान्

Analysis

Word Lemma Parse
pos=i
जायते जन् pos=v,p=3,n=s,l=lat
तु तु pos=i
नृपते नृपति pos=n,g=m,c=8,n=s
कंचित् कश्चित् pos=n,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
परिभ्रमति परिभ्रम् pos=v,p=3,n=s,l=lat
भूतात्मा भूतात्मन् pos=n,g=m,c=1,n=s
द्याम् दिव् pos=n,g=,c=2,n=s
इव इव pos=i
अम्बुधरः अम्बुधर pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s