Original

भावितं कर्मयोगेन जायते तत्र तत्र ह ।इदं शरीरं वैदेह म्रियते यत्र तत्र ह ।तत्स्वभावोऽपरो दृष्टो विसर्गः कर्मणस्तथा ॥ १७ ॥

Segmented

भावितम् कर्म-योगेन जायते तत्र तत्र ह इदम् शरीरम् वैदेह म्रियते यत्र तत्र ह तद्-स्वभावः ऽपरो दृष्टो विसर्गः कर्मणः तथा

Analysis

Word Lemma Parse
भावितम् भावय् pos=va,g=n,c=1,n=s,f=part
कर्म कर्मन् pos=n,comp=y
योगेन योग pos=n,g=m,c=3,n=s
जायते जन् pos=v,p=3,n=s,l=lat
तत्र तत्र pos=i
तत्र तत्र pos=i
pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
शरीरम् शरीर pos=n,g=n,c=1,n=s
वैदेह वैदेह pos=n,g=m,c=8,n=s
म्रियते मृ pos=v,p=3,n=s,l=lat
यत्र यत्र pos=i
तत्र तत्र pos=i
pos=i
तद् तद् pos=n,comp=y
स्वभावः स्वभाव pos=n,g=m,c=1,n=s
ऽपरो अपर pos=n,g=m,c=1,n=s
दृष्टो दृश् pos=va,g=m,c=1,n=s,f=part
विसर्गः विसर्ग pos=n,g=m,c=1,n=s
कर्मणः कर्मन् pos=n,g=n,c=6,n=s
तथा तथा pos=i