Original

शरीरिणा परित्यक्तं निश्चेष्टं गतचेतनम् ।भूतैः प्रकृतिमापन्नैस्ततो भूमौ निमज्जति ॥ १६ ॥

Segmented

शरीरिणा परित्यक्तम् निश्चेष्टम् गत-चेतनम् भूतैः प्रकृतिम् आपन्नैः ततस् भूमौ निमज्जति

Analysis

Word Lemma Parse
शरीरिणा शरीरिन् pos=n,g=m,c=3,n=s
परित्यक्तम् परित्यज् pos=va,g=n,c=1,n=s,f=part
निश्चेष्टम् निश्चेष्ट pos=a,g=n,c=1,n=s
गत गम् pos=va,comp=y,f=part
चेतनम् चेतन pos=n,g=n,c=1,n=s
भूतैः भूत pos=n,g=n,c=3,n=p
प्रकृतिम् प्रकृति pos=n,g=f,c=2,n=s
आपन्नैः आपद् pos=va,g=n,c=3,n=p,f=part
ततस् ततस् pos=i
भूमौ भूमि pos=n,g=f,c=7,n=s
निमज्जति निमज्ज् pos=v,p=3,n=s,l=lat