Original

त्वगन्तं देहमित्याहुर्विद्वांसोऽध्यात्मचिन्तकाः ।गुणैरपि परिक्षीणं शरीरं मर्त्यतां गतम् ॥ १५ ॥

Segmented

त्वच्-अन्तम् देहम् इति आहुः विद्वांसो अध्यात्म-चिन्तकाः गुणैः अपि परिक्षीणम् शरीरम् मर्त्य-ताम् गतम्

Analysis

Word Lemma Parse
त्वच् त्वच् pos=n,comp=y
अन्तम् अन्त pos=n,g=m,c=2,n=s
देहम् देह pos=n,g=m,c=2,n=s
इति इति pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
विद्वांसो विद्वस् pos=a,g=m,c=1,n=p
अध्यात्म अध्यात्म pos=n,comp=y
चिन्तकाः चिन्तक pos=a,g=m,c=1,n=p
गुणैः गुण pos=n,g=m,c=3,n=p
अपि अपि pos=i
परिक्षीणम् परिक्षि pos=va,g=n,c=1,n=s,f=part
शरीरम् शरीर pos=n,g=n,c=1,n=s
मर्त्य मर्त्य pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
गतम् गम् pos=va,g=n,c=1,n=s,f=part