Original

द्वितीयं कारणं तत्र नान्यत्किंचन विद्यते ।तद्देहं देहिनां युक्तं मोक्षभूतेषु वर्तते ॥ १३ ॥

Segmented

द्वितीयम् कारणम् तत्र न अन्यत् किंचन विद्यते तद् देहम् देहिनाम् युक्तम् मोक्ष-भूतेषु वर्तते

Analysis

Word Lemma Parse
द्वितीयम् द्वितीय pos=a,g=n,c=1,n=s
कारणम् कारण pos=n,g=n,c=1,n=s
तत्र तत्र pos=i
pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
किंचन कश्चन pos=n,g=n,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
तद् तद् pos=n,g=n,c=1,n=s
देहम् देह pos=n,g=n,c=1,n=s
देहिनाम् देहिन् pos=n,g=m,c=6,n=p
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
मोक्ष मोक्ष pos=n,comp=y
भूतेषु भू pos=va,g=m,c=7,n=p,f=part
वर्तते वृत् pos=v,p=3,n=s,l=lat