Original

तथा शरीरं भवति देहाद्येनोपपादितम् ।अध्वानं गतकश्चायं प्राप्तश्चायं गृहाद्गृहम् ॥ १२ ॥

Segmented

तथा शरीरम् भवति देहाद् येन उपपादितम् अध्वानम् गतकः च अयम् प्राप्तः च अयम् गृहाद् गृहम्

Analysis

Word Lemma Parse
तथा तथा pos=i
शरीरम् शरीर pos=n,g=n,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
देहाद् देह pos=n,g=n,c=5,n=s
येन यद् pos=n,g=n,c=3,n=s
उपपादितम् उपपादय् pos=va,g=n,c=1,n=s,f=part
अध्वानम् अध्वन् pos=n,g=m,c=2,n=s
गतकः गतक pos=a,g=m,c=1,n=s
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
गृहाद् गृह pos=n,g=n,c=5,n=s
गृहम् गृह pos=n,g=n,c=2,n=s