Original

आयुषि क्षयमापन्ने पञ्चत्वमुपगच्छति ।नाकारणात्तद्भवति कारणैरुपपादितम् ॥ ११ ॥

Segmented

आयुषि क्षयम् आपन्ने पञ्चत्वम् उपगच्छति न अकारणात् तद् भवति कारणैः उपपादितम्

Analysis

Word Lemma Parse
आयुषि आयुस् pos=n,g=n,c=7,n=s
क्षयम् क्षय pos=n,g=m,c=2,n=s
आपन्ने आपद् pos=va,g=n,c=7,n=s,f=part
पञ्चत्वम् पञ्चत्व pos=n,g=n,c=2,n=s
उपगच्छति उपगम् pos=v,p=3,n=s,l=lat
pos=i
अकारणात् अकारण pos=n,g=n,c=5,n=s
तद् तद् pos=n,g=n,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
कारणैः कारण pos=n,g=n,c=3,n=p
उपपादितम् उपपादय् pos=va,g=n,c=1,n=s,f=part