Original

गृहस्थानां तु सर्वेषां विनाशमभिकाङ्क्षताम् ।निधनं शोभनं तात पुलिनेषु क्रियावताम् ॥ १० ॥

Segmented

गृहस्थानाम् तु सर्वेषाम् विनाशम् अभिकाङ्क्षताम् निधनम् शोभनम् तात पुलिनेषु क्रियावताम्

Analysis

Word Lemma Parse
गृहस्थानाम् गृहस्थ pos=n,g=m,c=6,n=p
तु तु pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
विनाशम् विनाश pos=n,g=m,c=2,n=s
अभिकाङ्क्षताम् अभिकाङ्क्ष् pos=va,g=m,c=6,n=p,f=part
निधनम् निधन pos=n,g=n,c=2,n=s
शोभनम् शोभन pos=a,g=n,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
पुलिनेषु पुलिन pos=n,g=n,c=7,n=p
क्रियावताम् क्रियावत् pos=a,g=m,c=6,n=p